Declension table of ?adhastāllakṣman

Deva

MasculineSingularDualPlural
Nominativeadhastāllakṣmā adhastāllakṣmāṇau adhastāllakṣmāṇaḥ
Vocativeadhastāllakṣman adhastāllakṣmāṇau adhastāllakṣmāṇaḥ
Accusativeadhastāllakṣmāṇam adhastāllakṣmāṇau adhastāllakṣmaṇaḥ
Instrumentaladhastāllakṣmaṇā adhastāllakṣmabhyām adhastāllakṣmabhiḥ
Dativeadhastāllakṣmaṇe adhastāllakṣmabhyām adhastāllakṣmabhyaḥ
Ablativeadhastāllakṣmaṇaḥ adhastāllakṣmabhyām adhastāllakṣmabhyaḥ
Genitiveadhastāllakṣmaṇaḥ adhastāllakṣmaṇoḥ adhastāllakṣmaṇām
Locativeadhastāllakṣmaṇi adhastāllakṣmaṇoḥ adhastāllakṣmasu

Compound adhastāllakṣma -

Adverb -adhastāllakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria