Declension table of ?adhastāllakṣmaṇā

Deva

FeminineSingularDualPlural
Nominativeadhastāllakṣmaṇā adhastāllakṣmaṇe adhastāllakṣmaṇāḥ
Vocativeadhastāllakṣmaṇe adhastāllakṣmaṇe adhastāllakṣmaṇāḥ
Accusativeadhastāllakṣmaṇām adhastāllakṣmaṇe adhastāllakṣmaṇāḥ
Instrumentaladhastāllakṣmaṇayā adhastāllakṣmaṇābhyām adhastāllakṣmaṇābhiḥ
Dativeadhastāllakṣmaṇāyai adhastāllakṣmaṇābhyām adhastāllakṣmaṇābhyaḥ
Ablativeadhastāllakṣmaṇāyāḥ adhastāllakṣmaṇābhyām adhastāllakṣmaṇābhyaḥ
Genitiveadhastāllakṣmaṇāyāḥ adhastāllakṣmaṇayoḥ adhastāllakṣmaṇānām
Locativeadhastāllakṣmaṇāyām adhastāllakṣmaṇayoḥ adhastāllakṣmaṇāsu

Adverb -adhastāllakṣmaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria