Declension table of ?adhaspada

Deva

MasculineSingularDualPlural
Nominativeadhaspadaḥ adhaspadau adhaspadāḥ
Vocativeadhaspada adhaspadau adhaspadāḥ
Accusativeadhaspadam adhaspadau adhaspadān
Instrumentaladhaspadena adhaspadābhyām adhaspadaiḥ adhaspadebhiḥ
Dativeadhaspadāya adhaspadābhyām adhaspadebhyaḥ
Ablativeadhaspadāt adhaspadābhyām adhaspadebhyaḥ
Genitiveadhaspadasya adhaspadayoḥ adhaspadānām
Locativeadhaspade adhaspadayoḥ adhaspadeṣu

Compound adhaspada -

Adverb -adhaspadam -adhaspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria