Declension table of ?adharmin

Deva

MasculineSingularDualPlural
Nominativeadharmī adharmiṇau adharmiṇaḥ
Vocativeadharmin adharmiṇau adharmiṇaḥ
Accusativeadharmiṇam adharmiṇau adharmiṇaḥ
Instrumentaladharmiṇā adharmibhyām adharmibhiḥ
Dativeadharmiṇe adharmibhyām adharmibhyaḥ
Ablativeadharmiṇaḥ adharmibhyām adharmibhyaḥ
Genitiveadharmiṇaḥ adharmiṇoḥ adharmiṇām
Locativeadharmiṇi adharmiṇoḥ adharmiṣu

Compound adharmi -

Adverb -adharmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria