Declension table of ?adharmiṣṭhā

Deva

FeminineSingularDualPlural
Nominativeadharmiṣṭhā adharmiṣṭhe adharmiṣṭhāḥ
Vocativeadharmiṣṭhe adharmiṣṭhe adharmiṣṭhāḥ
Accusativeadharmiṣṭhām adharmiṣṭhe adharmiṣṭhāḥ
Instrumentaladharmiṣṭhayā adharmiṣṭhābhyām adharmiṣṭhābhiḥ
Dativeadharmiṣṭhāyai adharmiṣṭhābhyām adharmiṣṭhābhyaḥ
Ablativeadharmiṣṭhāyāḥ adharmiṣṭhābhyām adharmiṣṭhābhyaḥ
Genitiveadharmiṣṭhāyāḥ adharmiṣṭhayoḥ adharmiṣṭhānām
Locativeadharmiṣṭhāyām adharmiṣṭhayoḥ adharmiṣṭhāsu

Adverb -adharmiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria