Declension table of ?adharmiṣṭha

Deva

MasculineSingularDualPlural
Nominativeadharmiṣṭhaḥ adharmiṣṭhau adharmiṣṭhāḥ
Vocativeadharmiṣṭha adharmiṣṭhau adharmiṣṭhāḥ
Accusativeadharmiṣṭham adharmiṣṭhau adharmiṣṭhān
Instrumentaladharmiṣṭhena adharmiṣṭhābhyām adharmiṣṭhaiḥ adharmiṣṭhebhiḥ
Dativeadharmiṣṭhāya adharmiṣṭhābhyām adharmiṣṭhebhyaḥ
Ablativeadharmiṣṭhāt adharmiṣṭhābhyām adharmiṣṭhebhyaḥ
Genitiveadharmiṣṭhasya adharmiṣṭhayoḥ adharmiṣṭhānām
Locativeadharmiṣṭhe adharmiṣṭhayoḥ adharmiṣṭheṣu

Compound adharmiṣṭha -

Adverb -adharmiṣṭham -adharmiṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria