Declension table of ?adharmiṇī

Deva

FeminineSingularDualPlural
Nominativeadharmiṇī adharmiṇyau adharmiṇyaḥ
Vocativeadharmiṇi adharmiṇyau adharmiṇyaḥ
Accusativeadharmiṇīm adharmiṇyau adharmiṇīḥ
Instrumentaladharmiṇyā adharmiṇībhyām adharmiṇībhiḥ
Dativeadharmiṇyai adharmiṇībhyām adharmiṇībhyaḥ
Ablativeadharmiṇyāḥ adharmiṇībhyām adharmiṇībhyaḥ
Genitiveadharmiṇyāḥ adharmiṇyoḥ adharmiṇīnām
Locativeadharmiṇyām adharmiṇyoḥ adharmiṇīṣu

Compound adharmiṇi - adharmiṇī -

Adverb -adharmiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria