Declension table of ?adharmamaya

Deva

NeuterSingularDualPlural
Nominativeadharmamayam adharmamaye adharmamayāṇi
Vocativeadharmamaya adharmamaye adharmamayāṇi
Accusativeadharmamayam adharmamaye adharmamayāṇi
Instrumentaladharmamayeṇa adharmamayābhyām adharmamayaiḥ
Dativeadharmamayāya adharmamayābhyām adharmamayebhyaḥ
Ablativeadharmamayāt adharmamayābhyām adharmamayebhyaḥ
Genitiveadharmamayasya adharmamayayoḥ adharmamayāṇām
Locativeadharmamaye adharmamayayoḥ adharmamayeṣu

Compound adharmamaya -

Adverb -adharmamayam -adharmamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria