Declension table of ?adharmacaraṇa

Deva

NeuterSingularDualPlural
Nominativeadharmacaraṇam adharmacaraṇe adharmacaraṇāni
Vocativeadharmacaraṇa adharmacaraṇe adharmacaraṇāni
Accusativeadharmacaraṇam adharmacaraṇe adharmacaraṇāni
Instrumentaladharmacaraṇena adharmacaraṇābhyām adharmacaraṇaiḥ
Dativeadharmacaraṇāya adharmacaraṇābhyām adharmacaraṇebhyaḥ
Ablativeadharmacaraṇāt adharmacaraṇābhyām adharmacaraṇebhyaḥ
Genitiveadharmacaraṇasya adharmacaraṇayoḥ adharmacaraṇānām
Locativeadharmacaraṇe adharmacaraṇayoḥ adharmacaraṇeṣu

Compound adharmacaraṇa -

Adverb -adharmacaraṇam -adharmacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria