Declension table of ?adharmacārin

Deva

NeuterSingularDualPlural
Nominativeadharmacāri adharmacāriṇī adharmacārīṇi
Vocativeadharmacārin adharmacāri adharmacāriṇī adharmacārīṇi
Accusativeadharmacāri adharmacāriṇī adharmacārīṇi
Instrumentaladharmacāriṇā adharmacāribhyām adharmacāribhiḥ
Dativeadharmacāriṇe adharmacāribhyām adharmacāribhyaḥ
Ablativeadharmacāriṇaḥ adharmacāribhyām adharmacāribhyaḥ
Genitiveadharmacāriṇaḥ adharmacāriṇoḥ adharmacāriṇām
Locativeadharmacāriṇi adharmacāriṇoḥ adharmacāriṣu

Compound adharmacāri -

Adverb -adharmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria