Declension table of ?adharmacārin

Deva

MasculineSingularDualPlural
Nominativeadharmacārī adharmacāriṇau adharmacāriṇaḥ
Vocativeadharmacārin adharmacāriṇau adharmacāriṇaḥ
Accusativeadharmacāriṇam adharmacāriṇau adharmacāriṇaḥ
Instrumentaladharmacāriṇā adharmacāribhyām adharmacāribhiḥ
Dativeadharmacāriṇe adharmacāribhyām adharmacāribhyaḥ
Ablativeadharmacāriṇaḥ adharmacāribhyām adharmacāribhyaḥ
Genitiveadharmacāriṇaḥ adharmacāriṇoḥ adharmacāriṇām
Locativeadharmacāriṇi adharmacāriṇoḥ adharmacāriṣu

Compound adharmacāri -

Adverb -adharmacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria