Declension table of ?adharmacāriṇī

Deva

FeminineSingularDualPlural
Nominativeadharmacāriṇī adharmacāriṇyau adharmacāriṇyaḥ
Vocativeadharmacāriṇi adharmacāriṇyau adharmacāriṇyaḥ
Accusativeadharmacāriṇīm adharmacāriṇyau adharmacāriṇīḥ
Instrumentaladharmacāriṇyā adharmacāriṇībhyām adharmacāriṇībhiḥ
Dativeadharmacāriṇyai adharmacāriṇībhyām adharmacāriṇībhyaḥ
Ablativeadharmacāriṇyāḥ adharmacāriṇībhyām adharmacāriṇībhyaḥ
Genitiveadharmacāriṇyāḥ adharmacāriṇyoḥ adharmacāriṇīnām
Locativeadharmacāriṇyām adharmacāriṇyoḥ adharmacāriṇīṣu

Compound adharmacāriṇi - adharmacāriṇī -

Adverb -adharmacāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria