Declension table of ?adharmātman

Deva

MasculineSingularDualPlural
Nominativeadharmātmā adharmātmānau adharmātmānaḥ
Vocativeadharmātman adharmātmānau adharmātmānaḥ
Accusativeadharmātmānam adharmātmānau adharmātmanaḥ
Instrumentaladharmātmanā adharmātmabhyām adharmātmabhiḥ
Dativeadharmātmane adharmātmabhyām adharmātmabhyaḥ
Ablativeadharmātmanaḥ adharmātmabhyām adharmātmabhyaḥ
Genitiveadharmātmanaḥ adharmātmanoḥ adharmātmanām
Locativeadharmātmani adharmātmanoḥ adharmātmasu

Compound adharmātma -

Adverb -adharmātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria