Declension table of ?adharmāstikāya

Deva

MasculineSingularDualPlural
Nominativeadharmāstikāyaḥ adharmāstikāyau adharmāstikāyāḥ
Vocativeadharmāstikāya adharmāstikāyau adharmāstikāyāḥ
Accusativeadharmāstikāyam adharmāstikāyau adharmāstikāyān
Instrumentaladharmāstikāyena adharmāstikāyābhyām adharmāstikāyaiḥ adharmāstikāyebhiḥ
Dativeadharmāstikāyāya adharmāstikāyābhyām adharmāstikāyebhyaḥ
Ablativeadharmāstikāyāt adharmāstikāyābhyām adharmāstikāyebhyaḥ
Genitiveadharmāstikāyasya adharmāstikāyayoḥ adharmāstikāyānām
Locativeadharmāstikāye adharmāstikāyayoḥ adharmāstikāyeṣu

Compound adharmāstikāya -

Adverb -adharmāstikāyam -adharmāstikāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria