Declension table of ?adharīkṛtā

Deva

FeminineSingularDualPlural
Nominativeadharīkṛtā adharīkṛte adharīkṛtāḥ
Vocativeadharīkṛte adharīkṛte adharīkṛtāḥ
Accusativeadharīkṛtām adharīkṛte adharīkṛtāḥ
Instrumentaladharīkṛtayā adharīkṛtābhyām adharīkṛtābhiḥ
Dativeadharīkṛtāyai adharīkṛtābhyām adharīkṛtābhyaḥ
Ablativeadharīkṛtāyāḥ adharīkṛtābhyām adharīkṛtābhyaḥ
Genitiveadharīkṛtāyāḥ adharīkṛtayoḥ adharīkṛtānām
Locativeadharīkṛtāyām adharīkṛtayoḥ adharīkṛtāsu

Adverb -adharīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria