Declension table of ?adharīkṛta

Deva

NeuterSingularDualPlural
Nominativeadharīkṛtam adharīkṛte adharīkṛtāni
Vocativeadharīkṛta adharīkṛte adharīkṛtāni
Accusativeadharīkṛtam adharīkṛte adharīkṛtāni
Instrumentaladharīkṛtena adharīkṛtābhyām adharīkṛtaiḥ
Dativeadharīkṛtāya adharīkṛtābhyām adharīkṛtebhyaḥ
Ablativeadharīkṛtāt adharīkṛtābhyām adharīkṛtebhyaḥ
Genitiveadharīkṛtasya adharīkṛtayoḥ adharīkṛtānām
Locativeadharīkṛte adharīkṛtayoḥ adharīkṛteṣu

Compound adharīkṛta -

Adverb -adharīkṛtam -adharīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria