Declension table of ?adharīkṛta

Deva

MasculineSingularDualPlural
Nominativeadharīkṛtaḥ adharīkṛtau adharīkṛtāḥ
Vocativeadharīkṛta adharīkṛtau adharīkṛtāḥ
Accusativeadharīkṛtam adharīkṛtau adharīkṛtān
Instrumentaladharīkṛtena adharīkṛtābhyām adharīkṛtaiḥ adharīkṛtebhiḥ
Dativeadharīkṛtāya adharīkṛtābhyām adharīkṛtebhyaḥ
Ablativeadharīkṛtāt adharīkṛtābhyām adharīkṛtebhyaḥ
Genitiveadharīkṛtasya adharīkṛtayoḥ adharīkṛtānām
Locativeadharīkṛte adharīkṛtayoḥ adharīkṛteṣu

Compound adharīkṛta -

Adverb -adharīkṛtam -adharīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria