Declension table of ?adharībhūtā

Deva

FeminineSingularDualPlural
Nominativeadharībhūtā adharībhūte adharībhūtāḥ
Vocativeadharībhūte adharībhūte adharībhūtāḥ
Accusativeadharībhūtām adharībhūte adharībhūtāḥ
Instrumentaladharībhūtayā adharībhūtābhyām adharībhūtābhiḥ
Dativeadharībhūtāyai adharībhūtābhyām adharībhūtābhyaḥ
Ablativeadharībhūtāyāḥ adharībhūtābhyām adharībhūtābhyaḥ
Genitiveadharībhūtāyāḥ adharībhūtayoḥ adharībhūtānām
Locativeadharībhūtāyām adharībhūtayoḥ adharībhūtāsu

Adverb -adharībhūtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria