Declension table of ?adharībhūta

Deva

NeuterSingularDualPlural
Nominativeadharībhūtam adharībhūte adharībhūtāni
Vocativeadharībhūta adharībhūte adharībhūtāni
Accusativeadharībhūtam adharībhūte adharībhūtāni
Instrumentaladharībhūtena adharībhūtābhyām adharībhūtaiḥ
Dativeadharībhūtāya adharībhūtābhyām adharībhūtebhyaḥ
Ablativeadharībhūtāt adharībhūtābhyām adharībhūtebhyaḥ
Genitiveadharībhūtasya adharībhūtayoḥ adharībhūtānām
Locativeadharībhūte adharībhūtayoḥ adharībhūteṣu

Compound adharībhūta -

Adverb -adharībhūtam -adharībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria