Declension table of ?adharīṇa

Deva

MasculineSingularDualPlural
Nominativeadharīṇaḥ adharīṇau adharīṇāḥ
Vocativeadharīṇa adharīṇau adharīṇāḥ
Accusativeadharīṇam adharīṇau adharīṇān
Instrumentaladharīṇena adharīṇābhyām adharīṇaiḥ adharīṇebhiḥ
Dativeadharīṇāya adharīṇābhyām adharīṇebhyaḥ
Ablativeadharīṇāt adharīṇābhyām adharīṇebhyaḥ
Genitiveadharīṇasya adharīṇayoḥ adharīṇānām
Locativeadharīṇe adharīṇayoḥ adharīṇeṣu

Compound adharīṇa -

Adverb -adharīṇam -adharīṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria