Declension table of ?adharauṣṭha

Deva

NeuterSingularDualPlural
Nominativeadharauṣṭham adharauṣṭhe adharauṣṭhāni
Vocativeadharauṣṭha adharauṣṭhe adharauṣṭhāni
Accusativeadharauṣṭham adharauṣṭhe adharauṣṭhāni
Instrumentaladharauṣṭhena adharauṣṭhābhyām adharauṣṭhaiḥ
Dativeadharauṣṭhāya adharauṣṭhābhyām adharauṣṭhebhyaḥ
Ablativeadharauṣṭhāt adharauṣṭhābhyām adharauṣṭhebhyaḥ
Genitiveadharauṣṭhasya adharauṣṭhayoḥ adharauṣṭhānām
Locativeadharauṣṭhe adharauṣṭhayoḥ adharauṣṭheṣu

Compound adharauṣṭha -

Adverb -adharauṣṭham -adharauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria