Declension table of ?adharamūla

Deva

NeuterSingularDualPlural
Nominativeadharamūlam adharamūle adharamūlāni
Vocativeadharamūla adharamūle adharamūlāni
Accusativeadharamūlam adharamūle adharamūlāni
Instrumentaladharamūlena adharamūlābhyām adharamūlaiḥ
Dativeadharamūlāya adharamūlābhyām adharamūlebhyaḥ
Ablativeadharamūlāt adharamūlābhyām adharamūlebhyaḥ
Genitiveadharamūlasya adharamūlayoḥ adharamūlānām
Locativeadharamūle adharamūlayoḥ adharamūleṣu

Compound adharamūla -

Adverb -adharamūlam -adharamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria