Declension table of ?adharakaṇṭha

Deva

MasculineSingularDualPlural
Nominativeadharakaṇṭhaḥ adharakaṇṭhau adharakaṇṭhāḥ
Vocativeadharakaṇṭha adharakaṇṭhau adharakaṇṭhāḥ
Accusativeadharakaṇṭham adharakaṇṭhau adharakaṇṭhān
Instrumentaladharakaṇṭhena adharakaṇṭhābhyām adharakaṇṭhaiḥ adharakaṇṭhebhiḥ
Dativeadharakaṇṭhāya adharakaṇṭhābhyām adharakaṇṭhebhyaḥ
Ablativeadharakaṇṭhāt adharakaṇṭhābhyām adharakaṇṭhebhyaḥ
Genitiveadharakaṇṭhasya adharakaṇṭhayoḥ adharakaṇṭhānām
Locativeadharakaṇṭhe adharakaṇṭhayoḥ adharakaṇṭheṣu

Compound adharakaṇṭha -

Adverb -adharakaṇṭham -adharakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria