Declension table of ?adharāvalopa

Deva

MasculineSingularDualPlural
Nominativeadharāvalopaḥ adharāvalopau adharāvalopāḥ
Vocativeadharāvalopa adharāvalopau adharāvalopāḥ
Accusativeadharāvalopam adharāvalopau adharāvalopān
Instrumentaladharāvalopena adharāvalopābhyām adharāvalopaiḥ adharāvalopebhiḥ
Dativeadharāvalopāya adharāvalopābhyām adharāvalopebhyaḥ
Ablativeadharāvalopāt adharāvalopābhyām adharāvalopebhyaḥ
Genitiveadharāvalopasya adharāvalopayoḥ adharāvalopānām
Locativeadharāvalope adharāvalopayoḥ adharāvalopeṣu

Compound adharāvalopa -

Adverb -adharāvalopam -adharāvalopāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria