Declension table of ?adharāmbara

Deva

NeuterSingularDualPlural
Nominativeadharāmbaram adharāmbare adharāmbarāṇi
Vocativeadharāmbara adharāmbare adharāmbarāṇi
Accusativeadharāmbaram adharāmbare adharāmbarāṇi
Instrumentaladharāmbareṇa adharāmbarābhyām adharāmbaraiḥ
Dativeadharāmbarāya adharāmbarābhyām adharāmbarebhyaḥ
Ablativeadharāmbarāt adharāmbarābhyām adharāmbarebhyaḥ
Genitiveadharāmbarasya adharāmbarayoḥ adharāmbarāṇām
Locativeadharāmbare adharāmbarayoḥ adharāmbareṣu

Compound adharāmbara -

Adverb -adharāmbaram -adharāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria