Declension table of ?adharāmṛta

Deva

NeuterSingularDualPlural
Nominativeadharāmṛtam adharāmṛte adharāmṛtāni
Vocativeadharāmṛta adharāmṛte adharāmṛtāni
Accusativeadharāmṛtam adharāmṛte adharāmṛtāni
Instrumentaladharāmṛtena adharāmṛtābhyām adharāmṛtaiḥ
Dativeadharāmṛtāya adharāmṛtābhyām adharāmṛtebhyaḥ
Ablativeadharāmṛtāt adharāmṛtābhyām adharāmṛtebhyaḥ
Genitiveadharāmṛtasya adharāmṛtayoḥ adharāmṛtānām
Locativeadharāmṛte adharāmṛtayoḥ adharāmṛteṣu

Compound adharāmṛta -

Adverb -adharāmṛtam -adharāmṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria