Declension table of ?adharācya

Deva

MasculineSingularDualPlural
Nominativeadharācyaḥ adharācyau adharācyāḥ
Vocativeadharācya adharācyau adharācyāḥ
Accusativeadharācyam adharācyau adharācyān
Instrumentaladharācyena adharācyābhyām adharācyaiḥ adharācyebhiḥ
Dativeadharācyāya adharācyābhyām adharācyebhyaḥ
Ablativeadharācyāt adharācyābhyām adharācyebhyaḥ
Genitiveadharācyasya adharācyayoḥ adharācyānām
Locativeadharācye adharācyayoḥ adharācyeṣu

Compound adharācya -

Adverb -adharācyam -adharācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria