Declension table of ?adhamarṇika

Deva

MasculineSingularDualPlural
Nominativeadhamarṇikaḥ adhamarṇikau adhamarṇikāḥ
Vocativeadhamarṇika adhamarṇikau adhamarṇikāḥ
Accusativeadhamarṇikam adhamarṇikau adhamarṇikān
Instrumentaladhamarṇikena adhamarṇikābhyām adhamarṇikaiḥ adhamarṇikebhiḥ
Dativeadhamarṇikāya adhamarṇikābhyām adhamarṇikebhyaḥ
Ablativeadhamarṇikāt adhamarṇikābhyām adhamarṇikebhyaḥ
Genitiveadhamarṇikasya adhamarṇikayoḥ adhamarṇikānām
Locativeadhamarṇike adhamarṇikayoḥ adhamarṇikeṣu

Compound adhamarṇika -

Adverb -adhamarṇikam -adhamarṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria