Declension table of ?adhamārdha

Deva

NeuterSingularDualPlural
Nominativeadhamārdham adhamārdhe adhamārdhāni
Vocativeadhamārdha adhamārdhe adhamārdhāni
Accusativeadhamārdham adhamārdhe adhamārdhāni
Instrumentaladhamārdhena adhamārdhābhyām adhamārdhaiḥ
Dativeadhamārdhāya adhamārdhābhyām adhamārdhebhyaḥ
Ablativeadhamārdhāt adhamārdhābhyām adhamārdhebhyaḥ
Genitiveadhamārdhasya adhamārdhayoḥ adhamārdhānām
Locativeadhamārdhe adhamārdhayoḥ adhamārdheṣu

Compound adhamārdha -

Adverb -adhamārdham -adhamārdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria