Declension table of ?adhamāṅga

Deva

NeuterSingularDualPlural
Nominativeadhamāṅgam adhamāṅge adhamāṅgāni
Vocativeadhamāṅga adhamāṅge adhamāṅgāni
Accusativeadhamāṅgam adhamāṅge adhamāṅgāni
Instrumentaladhamāṅgena adhamāṅgābhyām adhamāṅgaiḥ
Dativeadhamāṅgāya adhamāṅgābhyām adhamāṅgebhyaḥ
Ablativeadhamāṅgāt adhamāṅgābhyām adhamāṅgebhyaḥ
Genitiveadhamāṅgasya adhamāṅgayoḥ adhamāṅgānām
Locativeadhamāṅge adhamāṅgayoḥ adhamāṅgeṣu

Compound adhamāṅga -

Adverb -adhamāṅgam -adhamāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria