Declension table of ?adhamādhama

Deva

NeuterSingularDualPlural
Nominativeadhamādhamam adhamādhame adhamādhamāni
Vocativeadhamādhama adhamādhame adhamādhamāni
Accusativeadhamādhamam adhamādhame adhamādhamāni
Instrumentaladhamādhamena adhamādhamābhyām adhamādhamaiḥ
Dativeadhamādhamāya adhamādhamābhyām adhamādhamebhyaḥ
Ablativeadhamādhamāt adhamādhamābhyām adhamādhamebhyaḥ
Genitiveadhamādhamasya adhamādhamayoḥ adhamādhamānām
Locativeadhamādhame adhamādhamayoḥ adhamādhameṣu

Compound adhamādhama -

Adverb -adhamādhamam -adhamādhamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria