Declension table of ?adhāsanaśāyinī

Deva

FeminineSingularDualPlural
Nominativeadhāsanaśāyinī adhāsanaśāyinyau adhāsanaśāyinyaḥ
Vocativeadhāsanaśāyini adhāsanaśāyinyau adhāsanaśāyinyaḥ
Accusativeadhāsanaśāyinīm adhāsanaśāyinyau adhāsanaśāyinīḥ
Instrumentaladhāsanaśāyinyā adhāsanaśāyinībhyām adhāsanaśāyinībhiḥ
Dativeadhāsanaśāyinyai adhāsanaśāyinībhyām adhāsanaśāyinībhyaḥ
Ablativeadhāsanaśāyinyāḥ adhāsanaśāyinībhyām adhāsanaśāyinībhyaḥ
Genitiveadhāsanaśāyinyāḥ adhāsanaśāyinyoḥ adhāsanaśāyinīnām
Locativeadhāsanaśāyinyām adhāsanaśāyinyoḥ adhāsanaśāyinīṣu

Compound adhāsanaśāyini - adhāsanaśāyinī -

Adverb -adhāsanaśāyini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria