Declension table of ?adhārya

Deva

NeuterSingularDualPlural
Nominativeadhāryam adhārye adhāryāṇi
Vocativeadhārya adhārye adhāryāṇi
Accusativeadhāryam adhārye adhāryāṇi
Instrumentaladhāryeṇa adhāryābhyām adhāryaiḥ
Dativeadhāryāya adhāryābhyām adhāryebhyaḥ
Ablativeadhāryāt adhāryābhyām adhāryebhyaḥ
Genitiveadhāryasya adhāryayoḥ adhāryāṇām
Locativeadhārye adhāryayoḥ adhāryeṣu

Compound adhārya -

Adverb -adhāryam -adhāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria