Declension table of ?adhārmikā

Deva

FeminineSingularDualPlural
Nominativeadhārmikā adhārmike adhārmikāḥ
Vocativeadhārmike adhārmike adhārmikāḥ
Accusativeadhārmikām adhārmike adhārmikāḥ
Instrumentaladhārmikayā adhārmikābhyām adhārmikābhiḥ
Dativeadhārmikāyai adhārmikābhyām adhārmikābhyaḥ
Ablativeadhārmikāyāḥ adhārmikābhyām adhārmikābhyaḥ
Genitiveadhārmikāyāḥ adhārmikayoḥ adhārmikāṇām
Locativeadhārmikāyām adhārmikayoḥ adhārmikāsu

Adverb -adhārmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria