Declension table of ?adhārmika

Deva

MasculineSingularDualPlural
Nominativeadhārmikaḥ adhārmikau adhārmikāḥ
Vocativeadhārmika adhārmikau adhārmikāḥ
Accusativeadhārmikam adhārmikau adhārmikān
Instrumentaladhārmikeṇa adhārmikābhyām adhārmikaiḥ adhārmikebhiḥ
Dativeadhārmikāya adhārmikābhyām adhārmikebhyaḥ
Ablativeadhārmikāt adhārmikābhyām adhārmikebhyaḥ
Genitiveadhārmikasya adhārmikayoḥ adhārmikāṇām
Locativeadhārmike adhārmikayoḥ adhārmikeṣu

Compound adhārmika -

Adverb -adhārmikam -adhārmikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria