Declension table of ?adhārayamāṇa

Deva

NeuterSingularDualPlural
Nominativeadhārayamāṇam adhārayamāṇe adhārayamāṇāni
Vocativeadhārayamāṇa adhārayamāṇe adhārayamāṇāni
Accusativeadhārayamāṇam adhārayamāṇe adhārayamāṇāni
Instrumentaladhārayamāṇena adhārayamāṇābhyām adhārayamāṇaiḥ
Dativeadhārayamāṇāya adhārayamāṇābhyām adhārayamāṇebhyaḥ
Ablativeadhārayamāṇāt adhārayamāṇābhyām adhārayamāṇebhyaḥ
Genitiveadhārayamāṇasya adhārayamāṇayoḥ adhārayamāṇānām
Locativeadhārayamāṇe adhārayamāṇayoḥ adhārayamāṇeṣu

Compound adhārayamāṇa -

Adverb -adhārayamāṇam -adhārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria