Declension table of ?adhārāgraha

Deva

MasculineSingularDualPlural
Nominativeadhārāgrahaḥ adhārāgrahau adhārāgrahāḥ
Vocativeadhārāgraha adhārāgrahau adhārāgrahāḥ
Accusativeadhārāgraham adhārāgrahau adhārāgrahān
Instrumentaladhārāgraheṇa adhārāgrahābhyām adhārāgrahaiḥ adhārāgrahebhiḥ
Dativeadhārāgrahāya adhārāgrahābhyām adhārāgrahebhyaḥ
Ablativeadhārāgrahāt adhārāgrahābhyām adhārāgrahebhyaḥ
Genitiveadhārāgrahasya adhārāgrahayoḥ adhārāgrahāṇām
Locativeadhārāgrahe adhārāgrahayoḥ adhārāgraheṣu

Compound adhārāgraha -

Adverb -adhārāgraham -adhārāgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria