Declension table of ?adhāraṇakā

Deva

FeminineSingularDualPlural
Nominativeadhāraṇakā adhāraṇake adhāraṇakāḥ
Vocativeadhāraṇake adhāraṇake adhāraṇakāḥ
Accusativeadhāraṇakām adhāraṇake adhāraṇakāḥ
Instrumentaladhāraṇakayā adhāraṇakābhyām adhāraṇakābhiḥ
Dativeadhāraṇakāyai adhāraṇakābhyām adhāraṇakābhyaḥ
Ablativeadhāraṇakāyāḥ adhāraṇakābhyām adhāraṇakābhyaḥ
Genitiveadhāraṇakāyāḥ adhāraṇakayoḥ adhāraṇakānām
Locativeadhāraṇakāyām adhāraṇakayoḥ adhāraṇakāsu

Adverb -adhāraṇakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria