Declension table of ?adhaḥśirasā

Deva

FeminineSingularDualPlural
Nominativeadhaḥśirasā adhaḥśirase adhaḥśirasāḥ
Vocativeadhaḥśirase adhaḥśirase adhaḥśirasāḥ
Accusativeadhaḥśirasām adhaḥśirase adhaḥśirasāḥ
Instrumentaladhaḥśirasayā adhaḥśirasābhyām adhaḥśirasābhiḥ
Dativeadhaḥśirasāyai adhaḥśirasābhyām adhaḥśirasābhyaḥ
Ablativeadhaḥśirasāyāḥ adhaḥśirasābhyām adhaḥśirasābhyaḥ
Genitiveadhaḥśirasāyāḥ adhaḥśirasayoḥ adhaḥśirasānām
Locativeadhaḥśirasāyām adhaḥśirasayoḥ adhaḥśirasāsu

Adverb -adhaḥśirasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria