Declension table of ?adhaḥśayyā

Deva

FeminineSingularDualPlural
Nominativeadhaḥśayyā adhaḥśayye adhaḥśayyāḥ
Vocativeadhaḥśayye adhaḥśayye adhaḥśayyāḥ
Accusativeadhaḥśayyām adhaḥśayye adhaḥśayyāḥ
Instrumentaladhaḥśayyayā adhaḥśayyābhyām adhaḥśayyābhiḥ
Dativeadhaḥśayyāyai adhaḥśayyābhyām adhaḥśayyābhyaḥ
Ablativeadhaḥśayyāyāḥ adhaḥśayyābhyām adhaḥśayyābhyaḥ
Genitiveadhaḥśayyāyāḥ adhaḥśayyayoḥ adhaḥśayyānām
Locativeadhaḥśayyāyām adhaḥśayyayoḥ adhaḥśayyāsu

Adverb -adhaḥśayyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria