Declension table of ?adhaḥśayya

Deva

NeuterSingularDualPlural
Nominativeadhaḥśayyam adhaḥśayye adhaḥśayyāni
Vocativeadhaḥśayya adhaḥśayye adhaḥśayyāni
Accusativeadhaḥśayyam adhaḥśayye adhaḥśayyāni
Instrumentaladhaḥśayyena adhaḥśayyābhyām adhaḥśayyaiḥ
Dativeadhaḥśayyāya adhaḥśayyābhyām adhaḥśayyebhyaḥ
Ablativeadhaḥśayyāt adhaḥśayyābhyām adhaḥśayyebhyaḥ
Genitiveadhaḥśayyasya adhaḥśayyayoḥ adhaḥśayyānām
Locativeadhaḥśayye adhaḥśayyayoḥ adhaḥśayyeṣu

Compound adhaḥśayya -

Adverb -adhaḥśayyam -adhaḥśayyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria