Declension table of ?adhaḥśayā

Deva

FeminineSingularDualPlural
Nominativeadhaḥśayā adhaḥśaye adhaḥśayāḥ
Vocativeadhaḥśaye adhaḥśaye adhaḥśayāḥ
Accusativeadhaḥśayām adhaḥśaye adhaḥśayāḥ
Instrumentaladhaḥśayayā adhaḥśayābhyām adhaḥśayābhiḥ
Dativeadhaḥśayāyai adhaḥśayābhyām adhaḥśayābhyaḥ
Ablativeadhaḥśayāyāḥ adhaḥśayābhyām adhaḥśayābhyaḥ
Genitiveadhaḥśayāyāḥ adhaḥśayayoḥ adhaḥśayānām
Locativeadhaḥśayāyām adhaḥśayayoḥ adhaḥśayāsu

Adverb -adhaḥśayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria