Declension table of ?adhaḥsvastika

Deva

NeuterSingularDualPlural
Nominativeadhaḥsvastikam adhaḥsvastike adhaḥsvastikāni
Vocativeadhaḥsvastika adhaḥsvastike adhaḥsvastikāni
Accusativeadhaḥsvastikam adhaḥsvastike adhaḥsvastikāni
Instrumentaladhaḥsvastikena adhaḥsvastikābhyām adhaḥsvastikaiḥ
Dativeadhaḥsvastikāya adhaḥsvastikābhyām adhaḥsvastikebhyaḥ
Ablativeadhaḥsvastikāt adhaḥsvastikābhyām adhaḥsvastikebhyaḥ
Genitiveadhaḥsvastikasya adhaḥsvastikayoḥ adhaḥsvastikānām
Locativeadhaḥsvastike adhaḥsvastikayoḥ adhaḥsvastikeṣu

Compound adhaḥsvastika -

Adverb -adhaḥsvastikam -adhaḥsvastikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria