Declension table of ?adhaḥsthitā

Deva

FeminineSingularDualPlural
Nominativeadhaḥsthitā adhaḥsthite adhaḥsthitāḥ
Vocativeadhaḥsthite adhaḥsthite adhaḥsthitāḥ
Accusativeadhaḥsthitām adhaḥsthite adhaḥsthitāḥ
Instrumentaladhaḥsthitayā adhaḥsthitābhyām adhaḥsthitābhiḥ
Dativeadhaḥsthitāyai adhaḥsthitābhyām adhaḥsthitābhyaḥ
Ablativeadhaḥsthitāyāḥ adhaḥsthitābhyām adhaḥsthitābhyaḥ
Genitiveadhaḥsthitāyāḥ adhaḥsthitayoḥ adhaḥsthitānām
Locativeadhaḥsthitāyām adhaḥsthitayoḥ adhaḥsthitāsu

Adverb -adhaḥsthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria