Declension table of ?adhaḥsthita

Deva

NeuterSingularDualPlural
Nominativeadhaḥsthitam adhaḥsthite adhaḥsthitāni
Vocativeadhaḥsthita adhaḥsthite adhaḥsthitāni
Accusativeadhaḥsthitam adhaḥsthite adhaḥsthitāni
Instrumentaladhaḥsthitena adhaḥsthitābhyām adhaḥsthitaiḥ
Dativeadhaḥsthitāya adhaḥsthitābhyām adhaḥsthitebhyaḥ
Ablativeadhaḥsthitāt adhaḥsthitābhyām adhaḥsthitebhyaḥ
Genitiveadhaḥsthitasya adhaḥsthitayoḥ adhaḥsthitānām
Locativeadhaḥsthite adhaḥsthitayoḥ adhaḥsthiteṣu

Compound adhaḥsthita -

Adverb -adhaḥsthitam -adhaḥsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria