Declension table of ?adhaḥsthānāsanā

Deva

FeminineSingularDualPlural
Nominativeadhaḥsthānāsanā adhaḥsthānāsane adhaḥsthānāsanāḥ
Vocativeadhaḥsthānāsane adhaḥsthānāsane adhaḥsthānāsanāḥ
Accusativeadhaḥsthānāsanām adhaḥsthānāsane adhaḥsthānāsanāḥ
Instrumentaladhaḥsthānāsanayā adhaḥsthānāsanābhyām adhaḥsthānāsanābhiḥ
Dativeadhaḥsthānāsanāyai adhaḥsthānāsanābhyām adhaḥsthānāsanābhyaḥ
Ablativeadhaḥsthānāsanāyāḥ adhaḥsthānāsanābhyām adhaḥsthānāsanābhyaḥ
Genitiveadhaḥsthānāsanāyāḥ adhaḥsthānāsanayoḥ adhaḥsthānāsanānām
Locativeadhaḥsthānāsanāyām adhaḥsthānāsanayoḥ adhaḥsthānāsanāsu

Adverb -adhaḥsthānāsanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria