Declension table of ?adhaḥsthānāsana

Deva

MasculineSingularDualPlural
Nominativeadhaḥsthānāsanaḥ adhaḥsthānāsanau adhaḥsthānāsanāḥ
Vocativeadhaḥsthānāsana adhaḥsthānāsanau adhaḥsthānāsanāḥ
Accusativeadhaḥsthānāsanam adhaḥsthānāsanau adhaḥsthānāsanān
Instrumentaladhaḥsthānāsanena adhaḥsthānāsanābhyām adhaḥsthānāsanaiḥ adhaḥsthānāsanebhiḥ
Dativeadhaḥsthānāsanāya adhaḥsthānāsanābhyām adhaḥsthānāsanebhyaḥ
Ablativeadhaḥsthānāsanāt adhaḥsthānāsanābhyām adhaḥsthānāsanebhyaḥ
Genitiveadhaḥsthānāsanasya adhaḥsthānāsanayoḥ adhaḥsthānāsanānām
Locativeadhaḥsthānāsane adhaḥsthānāsanayoḥ adhaḥsthānāsaneṣu

Compound adhaḥsthānāsana -

Adverb -adhaḥsthānāsanam -adhaḥsthānāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria