Declension table of ?adhaḥsthā

Deva

FeminineSingularDualPlural
Nominativeadhaḥsthā adhaḥsthe adhaḥsthāḥ
Vocativeadhaḥsthe adhaḥsthe adhaḥsthāḥ
Accusativeadhaḥsthām adhaḥsthe adhaḥsthāḥ
Instrumentaladhaḥsthayā adhaḥsthābhyām adhaḥsthābhiḥ
Dativeadhaḥsthāyai adhaḥsthābhyām adhaḥsthābhyaḥ
Ablativeadhaḥsthāyāḥ adhaḥsthābhyām adhaḥsthābhyaḥ
Genitiveadhaḥsthāyāḥ adhaḥsthayoḥ adhaḥsthānām
Locativeadhaḥsthāyām adhaḥsthayoḥ adhaḥsthāsu

Adverb -adhaḥstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria