Declension table of ?adhaḥstha

Deva

NeuterSingularDualPlural
Nominativeadhaḥstham adhaḥsthe adhaḥsthāni
Vocativeadhaḥstha adhaḥsthe adhaḥsthāni
Accusativeadhaḥstham adhaḥsthe adhaḥsthāni
Instrumentaladhaḥsthena adhaḥsthābhyām adhaḥsthaiḥ
Dativeadhaḥsthāya adhaḥsthābhyām adhaḥsthebhyaḥ
Ablativeadhaḥsthāt adhaḥsthābhyām adhaḥsthebhyaḥ
Genitiveadhaḥsthasya adhaḥsthayoḥ adhaḥsthānām
Locativeadhaḥsthe adhaḥsthayoḥ adhaḥstheṣu

Compound adhaḥstha -

Adverb -adhaḥstham -adhaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria