Declension table of ?adhaḥstha

Deva

MasculineSingularDualPlural
Nominativeadhaḥsthaḥ adhaḥsthau adhaḥsthāḥ
Vocativeadhaḥstha adhaḥsthau adhaḥsthāḥ
Accusativeadhaḥstham adhaḥsthau adhaḥsthān
Instrumentaladhaḥsthena adhaḥsthābhyām adhaḥsthaiḥ adhaḥsthebhiḥ
Dativeadhaḥsthāya adhaḥsthābhyām adhaḥsthebhyaḥ
Ablativeadhaḥsthāt adhaḥsthābhyām adhaḥsthebhyaḥ
Genitiveadhaḥsthasya adhaḥsthayoḥ adhaḥsthānām
Locativeadhaḥsthe adhaḥsthayoḥ adhaḥstheṣu

Compound adhaḥstha -

Adverb -adhaḥstham -adhaḥsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria